Jyotirlinga in India

Ashtavinayak in Maharashtra

Shree Dwadasha Jyotirlingam Stotram

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्
उज्जयिन्यां महाकालं ओम्कारममलेश्वरम् ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरं
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वारणस्यां तु विश्र्वेशं त्रयंम्बकं गौतमीतटे
हिमालये तु केदारं घृश्नेशं च शिवालये ॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

About tirthakshetra

The ultimate pilgrimage destination for Hindus, where you can find peace, tranquility, and spiritual enlightenment

FAQ
Sitemap

Events / Festivals

North Indian Shravan mass
Starting from 11-July-2025

Regular Shravan mass
Starting from 25-Jul-2025

Kartik mass
Starting from 22-Oct-2025

Kartik Purnima
20-Nov-2025

Adhik (Purushottam) mass
Starting from 17-May-2026

Get in touch