Jyotirlinga in India

Ashtavinayak in Maharashtra

Shree Dwadasha Jyotirlingam Stotram

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्
उज्जयिन्यां महाकालं ओम्कारममलेश्वरम् ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरं
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वारणस्यां तु विश्र्वेशं त्रयंम्बकं गौतमीतटे
हिमालये तु केदारं घृश्नेशं च शिवालये ॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

About tirthakshetra

The ultimate pilgrimage destination for Hindus, where you can find peace, tranquility, and spiritual enlightenment

FAQ
Sitemap

Events / Festivals

North Indian Shravan mass
Starting from 4-July-2023

Adhik Shravan mass
Starting from 18-July-2023

Regular Shravan mass
Starting from 17-Aug-2023

Kartik mass
Starting from 14-Nov-2023

Kartik Purnima
27-Nov-2023

Get in touch